Original

नृशंसशील क्षुद्रात्मन्नित्यं ब्राह्मणकण्टक ।त्वत्कृते शङ्कितैरग्नौ मुनिभिः पात्यते हविः ॥ १२ ॥

Segmented

नृशंस-शील क्षुद्र-आत्मन् नित्यम् ब्राह्मण-कण्टकैः त्वद्-कृते शङ्कितैः अग्नौ मुनिभिः पात्यते हविः

Analysis

Word Lemma Parse
नृशंस नृशंस pos=a,comp=y
शील शील pos=n,g=m,c=8,n=s
क्षुद्र क्षुद्र pos=a,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
नित्यम् नित्यम् pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
कण्टकैः कण्टक pos=n,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
कृते कृ pos=va,g=n,c=7,n=s,f=part
शङ्कितैः शङ्क् pos=va,g=m,c=3,n=p,f=part
अग्नौ अग्नि pos=n,g=m,c=7,n=s
मुनिभिः मुनि pos=n,g=m,c=3,n=p
पात्यते पातय् pos=v,p=3,n=s,l=lat
हविः हविस् pos=n,g=n,c=1,n=s