Original

अद्य शोकरसज्ञास्ता भविष्यन्ति निशाचर ।अनुरूपकुलाः पत्न्यो यासां त्वं पतिरीदृशः ॥ ११ ॥

Segmented

अद्य शोक-रसज्ञाः ता भविष्यन्ति निशाचर अनुरूप-कुल पत्न्यो यासाम् त्वम् पतिः ईदृशः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
शोक शोक pos=n,comp=y
रसज्ञाः रसज्ञ pos=a,g=m,c=1,n=p
ता तद् pos=n,g=f,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
निशाचर निशाचर pos=n,g=m,c=8,n=s
अनुरूप अनुरूप pos=a,comp=y
कुल कुल pos=n,g=f,c=1,n=p
पत्न्यो पत्नी pos=n,g=f,c=1,n=p
यासाम् यद् pos=n,g=f,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
पतिः पति pos=n,g=m,c=1,n=s
ईदृशः ईदृश pos=a,g=m,c=1,n=s