Original

अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः ।बाष्पार्द्रवदना दीना भयादन्यभयावहाः ॥ १० ॥

Segmented

अद्य विप्रसरिष्यन्ति राक्षस्यो हत-बान्धव बाष्प-आर्द्र-वदन दीना भयाद् अन्य-भय-आवहाः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
विप्रसरिष्यन्ति विप्रसृ pos=v,p=3,n=p,l=lrt
राक्षस्यो राक्षसी pos=n,g=f,c=1,n=p
हत हन् pos=va,comp=y,f=part
बान्धव बान्धव pos=n,g=f,c=1,n=p
बाष्प बाष्प pos=n,comp=y
आर्द्र आर्द्र pos=a,comp=y
वदन वदन pos=n,g=f,c=1,n=p
दीना दीन pos=a,g=f,c=1,n=p
भयाद् भय pos=n,g=n,c=5,n=s
अन्य अन्य pos=n,comp=y
भय भय pos=n,comp=y
आवहाः आवह pos=a,g=f,c=1,n=p