Original

भित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलः ।स्मयमानः खरं वाक्यं संरब्धमिदमब्रवीत् ॥ १ ॥

Segmented

भित्त्वा तु ताम् गदाम् बाणै राघवो धर्म-वत्सलः स्मयमानः खरम् वाक्यम् संरब्धम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
भित्त्वा भिद् pos=vi
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
बाणै बाण pos=n,g=m,c=3,n=p
राघवो राघव pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s
स्मयमानः स्मि pos=va,g=m,c=1,n=s,f=part
खरम् खर pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
संरब्धम् संरब्ध pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan