Original

नचिरात्प्राप्यते लोके पापानां कर्मणां फलम् ।सविषाणामिवान्नानां भुक्तानां क्षणदाचर ॥ ९ ॥

Segmented

नचिरात् प्राप्यते लोके पापानाम् कर्मणाम् फलम् सविषाणाम् इव अन्नानाम् भुक्तानाम् क्षणदा-चरैः

Analysis

Word Lemma Parse
नचिरात् नचिर pos=a,g=n,c=5,n=s
प्राप्यते प्राप् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
पापानाम् पाप pos=a,g=n,c=6,n=p
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
फलम् फल pos=n,g=n,c=1,n=s
सविषाणाम् सविष pos=a,g=n,c=6,n=p
इव इव pos=i
अन्नानाम् अन्न pos=n,g=n,c=6,n=p
भुक्तानाम् भुज् pos=va,g=n,c=6,n=p,f=part
क्षणदा क्षणदा pos=n,comp=y
चरैः चर pos=a,g=m,c=8,n=s