Original

अवश्यं लभते कर्ता फलं पापस्य कर्मणः ।घोरं पर्यागते काले द्रुमः पुष्पमिवार्तवम् ॥ ८ ॥

Segmented

अवश्यम् लभते कर्ता फलम् पापस्य कर्मणः घोरम् पर्यागते काले द्रुमः पुष्पम् इव आर्तवम्

Analysis

Word Lemma Parse
अवश्यम् अवश्यम् pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
कर्ता कर्तृ pos=n,g=m,c=1,n=s
फलम् फल pos=n,g=n,c=2,n=s
पापस्य पाप pos=a,g=n,c=6,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
पर्यागते पर्यागम् pos=va,g=m,c=7,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
द्रुमः द्रुम pos=n,g=m,c=1,n=s
पुष्पम् पुष्प pos=n,g=n,c=2,n=s
इव इव pos=i
आर्तवम् आर्तव pos=a,g=n,c=2,n=s