Original

न चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः ।ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमाः ॥ ७ ॥

Segmented

न चिरम् पाप-कर्माणः क्रूरा लोक-जुगुप्सिताः ऐश्वर्यम् प्राप्य तिष्ठन्ति शीर्ण-मूलाः इव द्रुमाः

Analysis

Word Lemma Parse
pos=i
चिरम् चिरम् pos=i
पाप पाप pos=a,comp=y
कर्माणः कर्मन् pos=n,g=m,c=1,n=p
क्रूरा क्रूर pos=a,g=m,c=1,n=p
लोक लोक pos=n,comp=y
जुगुप्सिताः जुगुप्सित pos=a,g=m,c=1,n=p
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
शीर्ण शृ pos=va,comp=y,f=part
मूलाः मूल pos=n,g=m,c=1,n=p
इव इव pos=i
द्रुमाः द्रुम pos=n,g=m,c=1,n=p