Original

वसतो दण्डकारण्ये तापसान्धर्मचारिणः ।किं नु हत्वा महाभागान्फलं प्राप्स्यसि राक्षस ॥ ६ ॥

Segmented

वसतो दण्डक-अरण्ये तापसान् धर्म-चारिणः किम् नु हत्वा महाभागान् फलम् प्राप्स्यसि राक्षस

Analysis

Word Lemma Parse
वसतो वस् pos=va,g=m,c=2,n=p,f=part
दण्डक दण्डक pos=n,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
तापसान् तापस pos=n,g=m,c=2,n=p
धर्म धर्म pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=2,n=p
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
हत्वा हन् pos=vi
महाभागान् महाभाग pos=a,g=m,c=2,n=p
फलम् फल pos=n,g=n,c=2,n=s
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
राक्षस राक्षस pos=n,g=m,c=8,n=s