Original

लोभात्पापानि कुर्वाणः कामाद्वा यो न बुध्यते ।भ्रष्टः पश्यति तस्यान्तं ब्राह्मणी करकादिव ॥ ५ ॥

Segmented

लोभात् पापानि कुर्वाणः कामाद् वा यो न बुध्यते भ्रष्टः पश्यति तस्य अन्तम् ब्राह्मणी करकाद् इव

Analysis

Word Lemma Parse
लोभात् लोभ pos=n,g=m,c=5,n=s
पापानि पाप pos=n,g=n,c=2,n=p
कुर्वाणः कृ pos=va,g=m,c=1,n=s,f=part
कामाद् काम pos=n,g=m,c=5,n=s
वा वा pos=i
यो यद् pos=n,g=m,c=1,n=s
pos=i
बुध्यते बुध् pos=v,p=3,n=s,l=lat
भ्रष्टः भ्रंश् pos=va,g=m,c=1,n=s,f=part
पश्यति दृश् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
अन्तम् अन्त pos=n,g=m,c=2,n=s
ब्राह्मणी ब्राह्मणी pos=n,g=f,c=1,n=s
करकाद् करक pos=n,g=m,c=5,n=s
इव इव pos=i