Original

कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर ।तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टमिवागतम् ॥ ४ ॥

Segmented

कर्म लोक-विरुद्धम् तु कुर्वाणम् क्षणदा-चरैः तीक्ष्णम् सर्व-जनः हन्ति सर्पम् दुष्टम् इव आगतम्

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,g=n,c=2,n=s
लोक लोक pos=n,comp=y
विरुद्धम् विरुध् pos=va,g=n,c=2,n=s,f=part
तु तु pos=i
कुर्वाणम् कृ pos=va,g=m,c=2,n=s,f=part
क्षणदा क्षणदा pos=n,comp=y
चरैः चर pos=a,g=m,c=8,n=s
तीक्ष्णम् तीक्ष्ण pos=a,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
सर्पम् सर्प pos=n,g=m,c=2,n=s
दुष्टम् दुष् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part