Original

उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् ।त्रयाणामपि लोकानामीश्वरोऽपि न तिष्ठति ॥ ३ ॥

Segmented

उद्वेजनीयो भूतानाम् नृशंसः पाप-कर्म-कृत् त्रयाणाम् अपि लोकानाम् ईश्वरो ऽपि न तिष्ठति

Analysis

Word Lemma Parse
उद्वेजनीयो उद्विज् pos=va,g=m,c=1,n=s,f=krtya
भूतानाम् भूत pos=n,g=n,c=6,n=p
नृशंसः नृशंस pos=a,g=m,c=1,n=s
पाप पाप pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
अपि अपि pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
ईश्वरो ईश्वर pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat