Original

खरबाहुप्रमुक्ता सा प्रदीप्ता महती गदा ।भस्मवृक्षांश्च गुल्मांश्च कृत्वागात्तत्समीपतः ॥ २६ ॥

Segmented

खर-बाहु-प्रमुक्ता सा प्रदीप्ता महती गदा भस्म वृक्षांः च गुल्मांः च कृत्वा अगात् तद्-समीपतस्

Analysis

Word Lemma Parse
खर खर pos=n,comp=y
बाहु बाहु pos=n,comp=y
प्रमुक्ता प्रमुच् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
प्रदीप्ता प्रदीप् pos=va,g=f,c=1,n=s,f=part
महती महत् pos=a,g=f,c=1,n=s
गदा गदा pos=n,g=f,c=1,n=s
भस्म भस्मन् pos=n,g=n,c=2,n=s
वृक्षांः वृक्ष pos=n,g=m,c=2,n=p
pos=i
गुल्मांः गुल्म pos=n,g=m,c=2,n=p
pos=i
कृत्वा कृ pos=vi
अगात् गा pos=v,p=3,n=s,l=lun
तद् तद् pos=n,comp=y
समीपतस् समीपतस् pos=i