Original

पर्याप्तोऽहं गदापाणिर्हन्तुं प्राणान्रणे तव ।त्रयाणामपि लोकानां पाशहस्त इवान्तकः ॥ २२ ॥

Segmented

पर्याप्तो ऽहम् गदा-पाणिः हन्तुम् प्राणान् रणे तव त्रयाणाम् अपि लोकानाम् पाश-हस्तः इव अन्तकः

Analysis

Word Lemma Parse
पर्याप्तो पर्याप् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
गदा गदा pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
हन्तुम् हन् pos=vi
प्राणान् प्राण pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
अपि अपि pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
पाश पाश pos=n,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s