Original

न तु मामिह तिष्ठन्तं पश्यसि त्वं गदाधरम् ।धराधरमिवाकम्प्यं पर्वतं धातुभिश्चितम् ॥ २१ ॥

Segmented

न तु माम् इह तिष्ठन्तम् पश्यसि त्वम् गदा-धरम् धराधरम् इव अकम्प्यम् पर्वतम् धातुभिः चितम्

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s
इह इह pos=i
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
पश्यसि दृश् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
गदा गदा pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
धराधरम् धराधर pos=n,g=m,c=2,n=s
इव इव pos=i
अकम्प्यम् अकम्प्य pos=a,g=m,c=2,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
धातुभिः धातु pos=n,g=m,c=3,n=p
चितम् चि pos=va,g=m,c=2,n=s,f=part