Original

सर्वथा तु लघुत्वं ते कत्थनेन विदर्शितम् ।सुवर्णप्रतिरूपेण तप्तेनेव कुशाग्निना ॥ २० ॥

Segmented

सर्वथा तु लघु-त्वम् ते कत्थनेन विदर्शितम् सुवर्ण-प्रतिरूपेन तप्तेन इव कुश-अग्निना

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
तु तु pos=i
लघु लघु pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कत्थनेन कत्थन pos=n,g=n,c=3,n=s
विदर्शितम् विदर्शय् pos=va,g=n,c=1,n=s,f=part
सुवर्ण सुवर्ण pos=n,comp=y
प्रतिरूपेन प्रतिरूप pos=a,g=m,c=3,n=s
तप्तेन तप् pos=va,g=m,c=3,n=s,f=part
इव इव pos=i
कुश कुश pos=n,comp=y
अग्निना अग्नि pos=n,g=m,c=3,n=s