Original

गजाश्वरथसंबाधे बले महति तिष्ठता ।कृतं सुदारुणं कर्म सर्वलोकजुगुप्सितम् ॥ २ ॥

Segmented

गज-अश्व-रथ-सम्बाधे बले महति तिष्ठता कृतम् सु दारुणम् कर्म सर्व-लोक-जुगुप्सितम्

Analysis

Word Lemma Parse
गज गज pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
सम्बाधे सम्बाध pos=n,g=n,c=7,n=s
बले बल pos=n,g=n,c=7,n=s
महति महत् pos=a,g=n,c=7,n=s
तिष्ठता स्था pos=va,g=m,c=3,n=s,f=part
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
जुगुप्सितम् जुगुप्सित pos=a,g=n,c=1,n=s