Original

कुलं व्यपदिशन्वीरः समरे कोऽभिधास्यति ।मृत्युकाले हि संप्राप्ते स्वयमप्रस्तवे स्तवम् ॥ १९ ॥

Segmented

कुलम् व्यपदिशन् वीरः समरे को ऽभिधास्यति मृत्यु-काले हि सम्प्राप्ते स्वयम् अप्रस्तवे स्तवम्

Analysis

Word Lemma Parse
कुलम् कुल pos=n,g=n,c=2,n=s
व्यपदिशन् व्यपदिश् pos=va,g=m,c=1,n=s,f=part
वीरः वीर pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
को pos=n,g=m,c=1,n=s
ऽभिधास्यति अभिधा pos=v,p=3,n=s,l=lrt
मृत्यु मृत्यु pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
हि हि pos=i
सम्प्राप्ते सम्प्राप् pos=va,g=m,c=7,n=s,f=part
स्वयम् स्वयम् pos=i
अप्रस्तवे अप्रस्तव pos=n,g=m,c=7,n=s
स्तवम् स्तव pos=n,g=m,c=2,n=s