Original

प्राकृतास्त्वकृतात्मानो लोके क्षत्रियपांसनाः ।निरर्थकं विकत्थन्ते यथा राम विकत्थसे ॥ १८ ॥

Segmented

प्राकृतास् त्व् अकृतात्मानो लोके क्षत्रिय-पांसनाः निरर्थकम् विकत्थन्ते यथा राम विकत्थसे

Analysis

Word Lemma Parse
प्राकृतास् प्राकृत pos=a,g=m,c=1,n=p
त्व् तु pos=i
अकृतात्मानो अकृतात्मन् pos=a,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
पांसनाः पांसन pos=a,g=m,c=1,n=p
निरर्थकम् निरर्थक pos=a,g=,c=2,n=s
विकत्थन्ते विकत्थ् pos=v,p=3,n=p,l=lat
यथा यथा pos=i
राम राम pos=n,g=m,c=8,n=s
विकत्थसे विकत्थ् pos=v,p=2,n=s,l=lat