Original

विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः ।कथयन्ति न ते किंचित्तेजसा स्वेन गर्विताः ॥ १७ ॥

Segmented

विक्रान्ता बलवन्तो वा ये भवन्ति नर-ऋषभाः कथयन्ति न ते किंचित् तेजसा स्वेन गर्विताः

Analysis

Word Lemma Parse
विक्रान्ता विक्रम् pos=va,g=m,c=1,n=p,f=part
बलवन्तो बलवत् pos=a,g=m,c=1,n=p
वा वा pos=i
ये यद् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
नर नर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
कथयन्ति कथय् pos=v,p=3,n=p,l=lat
pos=i
ते त्वद् pos=n,g=,c=4,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
गर्विताः गर्वित pos=a,g=m,c=1,n=p