Original

प्राकृतान्राक्षसान्हत्वा युद्धे दशरथात्मज ।आत्मना कथमात्मानमप्रशस्यं प्रशंससि ॥ १६ ॥

Segmented

प्राकृतान् राक्षसान् हत्वा युद्धे दशरथ-आत्मज आत्मना कथम् आत्मानम् अप्रशस्यम् प्रशंससि

Analysis

Word Lemma Parse
प्राकृतान् प्राकृत pos=a,g=m,c=2,n=p
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
युद्धे युद्ध pos=n,g=n,c=7,n=s
दशरथ दशरथ pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
कथम् कथम् pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अप्रशस्यम् अप्रशस्य pos=a,g=m,c=2,n=s
प्रशंससि प्रशंस् pos=v,p=2,n=s,l=lat