Original

एवमुक्तस्तु रामेण क्रुद्धः संरक्तलोचनः ।प्रत्युवाच ततो रामं प्रहसन्क्रोधमूर्छितः ॥ १५ ॥

Segmented

एवम् उक्तस् तु रामेण क्रुद्धः संरक्त-लोचनः प्रत्युवाच ततो रामम् प्रहसन् क्रोध-मूर्छितः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
रामेण राम pos=n,g=m,c=3,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
रामम् राम pos=n,g=m,c=2,n=s
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part