Original

प्रहर त्वं यथाकामं कुरु यत्नं कुलाधम ।अद्य ते पातयिष्यामि शिरस्तालफलं यथा ॥ १४ ॥

Segmented

प्रहर त्वम् यथाकामम् कुरु यत्नम् कुल-अधम अद्य ते पातयिष्यामि शिरस् ताल-फलम् यथा

Analysis

Word Lemma Parse
प्रहर प्रहृ pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
यत्नम् यत्न pos=n,g=m,c=2,n=s
कुल कुल pos=n,comp=y
अधम अधम pos=a,g=m,c=8,n=s
अद्य अद्य pos=i
ते त्वद् pos=n,g=,c=6,n=s
पातयिष्यामि पातय् pos=v,p=1,n=s,l=lrt
शिरस् शिरस् pos=n,g=n,c=2,n=s
ताल ताल pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
यथा यथा pos=i