Original

अद्य त्वां निहतं बाणैः पश्यन्तु परमर्षयः ।निरयस्थं विमानस्था ये त्वया हिंसिताः पुरा ॥ १३ ॥

Segmented

अद्य त्वाम् निहतम् बाणैः पश्यन्तु परम-ऋषयः निरय-स्थम् विमान-स्थाः ये त्वया हिंसिताः पुरा

Analysis

Word Lemma Parse
अद्य अद्य pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
पश्यन्तु पश् pos=v,p=3,n=p,l=lot
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
निरय निरय pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
विमान विमान pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
हिंसिताः हिंस् pos=va,g=m,c=1,n=p,f=part
पुरा पुरा pos=i