Original

ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः ।तानद्य निहतः संख्ये ससैन्योऽनुगमिष्यसि ॥ १२ ॥

Segmented

ये त्वया दण्डक-अरण्ये भक्षिता धर्म-चारिणः तान् अद्य निहतः संख्ये स सैन्यः ऽनुगमिष्यसि

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
दण्डक दण्डक pos=n,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
भक्षिता भक्षय् pos=va,g=m,c=1,n=p,f=part
धर्म धर्म pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
अद्य अद्य pos=i
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
pos=i
सैन्यः सैन्य pos=n,g=m,c=1,n=s
ऽनुगमिष्यसि अनुगम् pos=v,p=2,n=s,l=lrt