Original

अद्य हि त्वां मया मुक्ताः शराः काञ्चनभूषणाः ।विदार्य निपतिष्यन्ति वल्मीकमिव पन्नगाः ॥ ११ ॥

Segmented

अद्य हि त्वाम् मया मुक्ताः शराः काञ्चन-भूषणाः विदार्य निपतिष्यन्ति वल्मीकम् इव पन्नगाः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
हि हि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
मुक्ताः मुच् pos=va,g=m,c=1,n=p,f=part
शराः शर pos=n,g=m,c=1,n=p
काञ्चन काञ्चन pos=n,comp=y
भूषणाः भूषण pos=n,g=m,c=1,n=p
विदार्य विदारय् pos=vi
निपतिष्यन्ति निपत् pos=v,p=3,n=p,l=lrt
वल्मीकम् वल्मीक pos=n,g=n,c=2,n=s
इव इव pos=i
पन्नगाः पन्नग pos=n,g=m,c=1,n=p