Original

खरं तु विरथं रामो गदापाणिमवस्थितम् ।मृदुपूर्वं महातेजाः परुषं वाक्यमब्रवीत् ॥ १ ॥

Segmented

खरम् तु विरथम् रामो गदा-पाणिम् अवस्थितम् मृदुपूर्वम् महा-तेजाः परुषम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
खरम् खर pos=n,g=m,c=2,n=s
तु तु pos=i
विरथम् विरथ pos=a,g=m,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
गदा गदा pos=n,comp=y
पाणिम् पाणि pos=n,g=m,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part
मृदुपूर्वम् मृदुपूर्व pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
परुषम् परुष pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan