Original

शरजालावृतः सूर्यो न तदा स्म प्रकाशते ।अन्योन्यवधसंरम्भादुभयोः संप्रयुध्यतोः ॥ ९ ॥

Segmented

शर-जाल-आवृतः सूर्यो न तदा स्म प्रकाशते अन्योन्य-वध-संरम्भात् उभयोः सम्प्रयुध्यतोः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
जाल जाल pos=n,comp=y
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part
सूर्यो सूर्य pos=n,g=m,c=1,n=s
pos=i
तदा तदा pos=i
स्म स्म pos=i
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat
अन्योन्य अन्योन्य pos=n,comp=y
वध वध pos=n,comp=y
संरम्भात् संरम्भ pos=n,g=m,c=5,n=s
उभयोः उभय pos=a,g=m,c=6,n=d
सम्प्रयुध्यतोः सम्प्रयुध् pos=va,g=m,c=6,n=d,f=part