Original

तद्बभूव शितैर्बाणैः खररामविसर्जितैः ।पर्याकाशमनाकाशं सर्वतः शरसंकुलम् ॥ ८ ॥

Segmented

तद् बभूव शितैः बाणैः खर-राम-विसर्जितैः परि आकाशम् अनाकाशम् सर्वतः शर-संकुलम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
खर खर pos=n,comp=y
राम राम pos=n,comp=y
विसर्जितैः विसर्जय् pos=va,g=m,c=3,n=p,f=part
परि परि pos=i
आकाशम् आकाश pos=n,g=n,c=1,n=s
अनाकाशम् अनाकाश pos=a,g=n,c=1,n=s
सर्वतः सर्वतस् pos=i
शर शर pos=n,comp=y
संकुलम् संकुल pos=a,g=n,c=1,n=s