Original

स सायकैर्दुर्विषहैः सस्फुलिङ्गैरिवाग्निभिः ।नभश्चकाराविवरं पर्जन्य इव वृष्टिभिः ॥ ७ ॥

Segmented

स सायकैः दुर्विषहैः स स्फुलिङ्गैः इव अग्निभिः नभः चकार अविवरम् पर्जन्य इव वृष्टिभिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सायकैः सायक pos=n,g=m,c=3,n=p
दुर्विषहैः दुर्विषह pos=a,g=m,c=3,n=p
pos=i
स्फुलिङ्गैः स्फुलिङ्ग pos=n,g=m,c=3,n=p
इव इव pos=i
अग्निभिः अग्नि pos=n,g=m,c=3,n=p
नभः नभस् pos=n,g=n,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
अविवरम् अविवर pos=a,g=n,c=2,n=s
पर्जन्य पर्जन्य pos=n,g=m,c=1,n=s
इव इव pos=i
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p