Original

स सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः ।पूरयामास तं दृष्ट्वा रामोऽपि सुमहद्धनुः ॥ ६ ॥

Segmented

स सर्वाः च दिशो बाणैः प्रदिशः च महा-रथः पूरयामास तम् दृष्ट्वा रामो ऽपि सु महत् धनुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सर्वाः सर्व pos=n,g=f,c=2,n=p
pos=i
दिशो दिश् pos=n,g=f,c=2,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
प्रदिशः प्रदिश् pos=n,g=f,c=2,n=p
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
पूरयामास पूरय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
रामो राम pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s