Original

ज्यां विधुन्वन्सुबहुशः शिक्षयास्त्राणि दर्शयन् ।चचार समरे मार्गाञ्शरै रथगतः खरः ॥ ५ ॥

Segmented

ज्याम् विधुन्वन् सु बहुशस् शिक्षया अस्त्राणि दर्शयन् च चारैः समरे मार्गाञ् शरै रथ-गतः खरः

Analysis

Word Lemma Parse
ज्याम् ज्या pos=n,g=f,c=2,n=s
विधुन्वन् विधू pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
बहुशस् बहुशस् pos=i
शिक्षया शिक्षा pos=n,g=f,c=3,n=s
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
दर्शयन् दर्शय् pos=va,g=m,c=1,n=s,f=part
pos=i
चारैः चार pos=n,g=m,c=8,n=s
समरे समर pos=n,g=n,c=7,n=s
मार्गाञ् मार्ग pos=n,g=m,c=2,n=p
शरै शर pos=n,g=m,c=3,n=p
रथ रथ pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
खरः खर pos=n,g=m,c=1,n=s