Original

विकृष्य बलवच्चापं नाराचान्रक्तभोजनान् ।खरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव ॥ ४ ॥

Segmented

विकृष्य बलवत् चापम् नाराचान् रक्त-भोजनान् खरः चिक्षेप रामाय क्रुद्धान् आशीविषान् इव

Analysis

Word Lemma Parse
विकृष्य विकृष् pos=vi
बलवत् बलवत् pos=a,g=n,c=2,n=s
चापम् चाप pos=n,g=m,c=2,n=s
नाराचान् नाराच pos=n,g=m,c=2,n=p
रक्त रक्त pos=n,comp=y
भोजनान् भोजन pos=n,g=m,c=2,n=p
खरः खर pos=n,g=m,c=1,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
रामाय राम pos=n,g=m,c=4,n=s
क्रुद्धान् क्रुध् pos=va,g=m,c=2,n=p,f=part
आशीविषान् आशीविष pos=n,g=m,c=2,n=p
इव इव pos=i