Original

तत्कर्म रामस्य महारथस्य समेत्य देवाश्च महर्षयश्च ।अपूजयन्प्राञ्जलयः प्रहृष्टास्तदा विमानाग्रगताः समेताः ॥ ३० ॥

Segmented

तत् कर्म रामस्य महा-रथस्य समेत्य देवाः च महा-ऋषयः च अपूजयन् प्राञ्जलयः प्रहृष्टास् तदा विमान-अग्र-गताः समेताः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
रामस्य राम pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
रथस्य रथ pos=n,g=m,c=6,n=s
समेत्य समे pos=vi
देवाः देव pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan
प्राञ्जलयः प्राञ्जलि pos=a,g=m,c=1,n=p
प्रहृष्टास् प्रहृष् pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i
विमान विमान pos=n,comp=y
अग्र अग्र pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
समेताः समे pos=va,g=m,c=1,n=p,f=part