Original

प्रभग्नधन्वा विरथो हताश्वो हतसारथिः ।गदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा ॥ २९ ॥

Segmented

प्रभञ्ज्-धन्वा विरथो हत-अश्वः हत-सारथिः गदा-पाणिः अवप्लुत्य तस्थौ भूमौ खरस् तदा

Analysis

Word Lemma Parse
प्रभञ्ज् प्रभञ्ज् pos=va,comp=y,f=part
धन्वा धन्वन् pos=n,g=m,c=1,n=s
विरथो विरथ pos=a,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
अश्वः अश्व pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
सारथिः सारथि pos=n,g=m,c=1,n=s
गदा गदा pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
अवप्लुत्य अवप्लु pos=vi
तस्थौ स्था pos=v,p=3,n=s,l=lit
भूमौ भूमि pos=n,g=f,c=7,n=s
खरस् खर pos=n,g=m,c=1,n=s
तदा तदा pos=i