Original

त्रिभिस्त्रिवेणुं बलवान्द्वाभ्यामक्षं महाबलः ।द्वादशेन तु बाणेन खरस्य सशरं धनुः ।छित्त्वा वज्रनिकाशेन राघवः प्रहसन्निव ।त्रयोदशेनेन्द्रसमो बिभेद समरे खरम् ॥ २८ ॥

Segmented

त्रिभिस् त्रिवेणुम् बलवान् द्वाभ्याम् अक्षम् महा-बलः द्वादशेन तु बाणेन खरस्य स शरम् धनुः छित्त्वा वज्र-निकाशेन राघवः प्रहसन्न् इव त्रयोदशेन इन्द्र-समः बिभेद समरे खरम्

Analysis

Word Lemma Parse
त्रिभिस् त्रि pos=n,g=m,c=3,n=p
त्रिवेणुम् त्रिवेणु pos=n,g=m,c=2,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
अक्षम् अक्ष pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
द्वादशेन द्वादश pos=a,g=m,c=3,n=s
तु तु pos=i
बाणेन बाण pos=n,g=m,c=3,n=s
खरस्य खर pos=n,g=m,c=6,n=s
pos=i
शरम् शर pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
वज्र वज्र pos=n,comp=y
निकाशेन निकाश pos=n,g=m,c=3,n=s
राघवः राघव pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
त्रयोदशेन त्रयोदश pos=a,g=m,c=3,n=s
इन्द्र इन्द्र pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
बिभेद भिद् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
खरम् खर pos=n,g=m,c=2,n=s