Original

ततोऽस्य युगमेकेन चतुर्भिश्चतुरो हयान् ।षष्ठेन च शिरः संख्ये चिच्छेद खरसारथेः ॥ २७ ॥

Segmented

ततो ऽस्य युगम् एकेन चतुर्भिः चतुरो हयान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
युगम् युग pos=n,g=n,c=2,n=s
एकेन एक pos=n,g=m,c=3,n=s
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
चतुरो चतुर् pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p