Original

ततः पश्चान्महातेजा नाराचान्भास्करोपमान् ।जिघांसू राक्षसं क्रुद्धस्त्रयोदश शिलाशितान् ॥ २६ ॥

Segmented

ततः पश्चान् महा-तेजाः नाराचान् भास्कर-उपमान् जिघांसू राक्षसम् क्रुद्धस् त्रयोदश शिला-शितान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पश्चान् पश्चात् pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
नाराचान् नाराच pos=n,g=m,c=2,n=p
भास्कर भास्कर pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
जिघांसू जिघांसु pos=a,g=m,c=1,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
क्रुद्धस् क्रुध् pos=va,g=m,c=1,n=s,f=part
त्रयोदश त्रयोदशन् pos=a,g=n,c=2,n=s
शिला शिला pos=n,comp=y
शितान् शा pos=va,g=m,c=2,n=p,f=part