Original

शिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथार्पयत् ।त्रिभिश्चन्द्रार्धवक्त्रैश्च वक्षस्यभिजघान ह ॥ २५ ॥

Segmented

शिरस्य् एकेन बाणेन द्वाभ्याम् बाह्वोः अथ आर्पयत् त्रिभिः चन्द्र-अर्ध-वक्त्रैः च वक्षस्य् अभिजघान ह

Analysis

Word Lemma Parse
शिरस्य् शिरस् pos=n,g=n,c=7,n=s
एकेन एक pos=n,g=m,c=3,n=s
बाणेन बाण pos=n,g=m,c=3,n=s
द्वाभ्याम् द्वि pos=n,g=n,c=3,n=d
बाह्वोः बाहु pos=n,g=m,c=7,n=d
अथ अथ pos=i
आर्पयत् अर्पय् pos=v,p=3,n=s,l=lan
त्रिभिः त्रि pos=n,g=m,c=3,n=p
चन्द्र चन्द्र pos=n,comp=y
अर्ध अर्ध pos=n,comp=y
वक्त्रैः वक्त्र pos=n,g=m,c=3,n=p
pos=i
वक्षस्य् वक्षस् pos=n,g=n,c=7,n=s
अभिजघान अभिहन् pos=v,p=3,n=s,l=lit
pos=i