Original

स धनुर्धन्विनां श्रेष्ठः प्रगृह्य परमाहवे ।मुमोच परमेष्वासः षट्शरानभिलक्षितान् ॥ २४ ॥

Segmented

स धनुः धन्विनाम् श्रेष्ठः प्रगृह्य परम-आहवे मुमोच परम-इष्वासः षट् शरान् अभिलक्षितान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
धन्विनाम् धन्विन् pos=n,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
प्रगृह्य प्रग्रह् pos=vi
परम परम pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
षट् षष् pos=n,g=m,c=2,n=p
शरान् शर pos=n,g=m,c=2,n=p
अभिलक्षितान् अभिलक्ष् pos=va,g=m,c=2,n=p,f=part