Original

स रामो बहुभिर्बाणैः खरकार्मुकनिःसृतैः ।विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम् ॥ २३ ॥

Segmented

स रामो बहुभिः बाणैः खर-कार्मुक-निःसृतैः विद्धो रुधिर-सिच्-अङ्गः बभूव रुषितो भृशम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
खर खर pos=n,comp=y
कार्मुक कार्मुक pos=n,comp=y
निःसृतैः निःसृ pos=va,g=m,c=3,n=p,f=part
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
रुधिर रुधिर pos=n,comp=y
सिच् सिच् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
रुषितो रुष् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i