Original

तं चतुर्भिः खरः क्रुद्धो रामं गात्रेषु मार्गणैः ।विव्याध हृदि मर्मज्ञो मातङ्गमिव तोमरैः ॥ २२ ॥

Segmented

तम् चतुर्भिः खरः क्रुद्धो रामम् गात्रेषु मार्गणैः विव्याध हृदि मर्म-ज्ञः मातंगम् इव तोमरैः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
खरः खर pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
रामम् राम pos=n,g=m,c=2,n=s
गात्रेषु गात्र pos=n,g=n,c=7,n=p
मार्गणैः मार्गण pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
हृदि हृद् pos=n,g=n,c=7,n=s
मर्म मर्मन् pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
मातंगम् मातंग pos=n,g=m,c=2,n=s
इव इव pos=i
तोमरैः तोमर pos=n,g=n,c=3,n=p