Original

स दर्शनीयो बहुधा विच्छिन्नः काञ्चनो ध्वजः ।जगाम धरणीं सूर्यो देवतानामिवाज्ञया ॥ २१ ॥

Segmented

स दर्शनीयो बहुधा विच्छिन्नः काञ्चनो ध्वजः जगाम धरणीम् सूर्यो देवतानाम् इव आज्ञया

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दर्शनीयो दृश् pos=va,g=m,c=1,n=s,f=krtya
बहुधा बहुधा pos=i
विच्छिन्नः विच्छिद् pos=va,g=m,c=1,n=s,f=part
काञ्चनो काञ्चन pos=a,g=m,c=1,n=s
ध्वजः ध्वज pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
धरणीम् धरणी pos=n,g=f,c=2,n=s
सूर्यो सूर्य pos=n,g=m,c=1,n=s
देवतानाम् देवता pos=n,g=f,c=6,n=p
इव इव pos=i
आज्ञया आज्ञा pos=n,g=f,c=3,n=s