Original

ततः कनकपुङ्खैस्तु शरैः संनतपर्वभिः ।चिच्छेद रामः संक्रुद्धः खरस्य समरे ध्वजम् ॥ २० ॥

Segmented

ततः कनक-पुङ्खैः तु शरैः संनत-पर्वभिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कनक कनक pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
तु तु pos=i
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p