Original

स दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलम् ।हतमेकेन रामेण दूषणस्त्रिशिरा अपि ॥ २ ॥

Segmented

स दृष्ट्वा राक्षसम् सैन्यम् अविषह्यम् महा-बलम् हतम् एकेन रामेण दूषणस् त्रिशिरा अपि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
राक्षसम् राक्षस pos=a,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
अविषह्यम् अविषह्य pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=n,c=2,n=s
हतम् हन् pos=va,g=n,c=2,n=s,f=part
एकेन एक pos=n,g=m,c=3,n=s
रामेण राम pos=n,g=m,c=3,n=s
दूषणस् दूषण pos=n,g=m,c=1,n=s
त्रिशिरा त्रिशिरस् pos=n,g=m,c=1,n=s
अपि अपि pos=i