Original

सुमहद्वैष्णवं यत्तदतिसृष्टं महर्षिणा ।वरं तद्धनुरुद्यम्य खरं समभिधावत ॥ १९ ॥

Segmented

सु महत् वैष्णवम् यत् तद् अतिसृष्टम् महा-ऋषिणा वरम् तद् धनुः उद्यम्य खरम् समभिधावत

Analysis

Word Lemma Parse
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
वैष्णवम् वैष्णव pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अतिसृष्टम् अतिसृज् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
वरम् वर pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
उद्यम्य उद्यम् pos=vi
खरम् खर pos=n,g=m,c=2,n=s
समभिधावत समभिधाव् pos=v,p=3,n=s,l=lan