Original

ततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः ।चकारान्ताय स रिपोः सज्यमन्यन्महद्धनुः ॥ १८ ॥

Segmented

ततो गम्भीर-निर्ह्रादम् रामः शत्रु-निबर्हणः चकार अन्ताय स रिपोः सज्यम् अन्यन् महद् धनुः

Analysis

Word Lemma Parse
ततो ततस् pos=i
गम्भीर गम्भीर pos=a,comp=y
निर्ह्रादम् निर्ह्राद pos=n,g=m,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
निबर्हणः निबर्हण pos=a,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
अन्ताय अन्त pos=n,g=m,c=4,n=s
तद् pos=n,g=m,c=1,n=s
रिपोः रिपु pos=n,g=m,c=6,n=s
सज्यम् सज्य pos=a,g=n,c=2,n=s
अन्यन् अन्य pos=n,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s