Original

स शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः ।रराज समरे रामो विधूमोऽग्निरिव ज्वलन् ॥ १७ ॥

Segmented

स शरैः अर्पितः क्रुद्धः सर्व-गात्रेषु राघवः रराज समरे रामो विधूमो ऽग्निः इव ज्वलन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
अर्पितः अर्पय् pos=va,g=m,c=1,n=s,f=part
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
गात्रेषु गात्र pos=n,g=n,c=7,n=p
राघवः राघव pos=n,g=m,c=1,n=s
रराज राज् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
रामो राम pos=n,g=m,c=1,n=s
विधूमो विधूम pos=a,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part