Original

ततस्तत्प्रहतं बाणैः खरमुक्तैः सुपर्वभिः ।पपात कवचं भूमौ रामस्यादित्यवर्चसः ॥ १६ ॥

Segmented

ततस् तत् प्रहतम् बाणैः खर-मुक्तैः सु पर्वभिः पपात कवचम् भूमौ रामस्य आदित्य-वर्चस्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=1,n=s
प्रहतम् प्रहन् pos=va,g=n,c=1,n=s,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
खर खर pos=n,comp=y
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
सु सु pos=i
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
पपात पत् pos=v,p=3,n=s,l=lit
कवचम् कवच pos=n,g=n,c=1,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
रामस्य राम pos=n,g=m,c=6,n=s
आदित्य आदित्य pos=n,comp=y
वर्चस् वर्चस् pos=n,g=m,c=6,n=s