Original

स पुनस्त्वपरान्सप्त शरानादाय वर्मणि ।निजघान रणे क्रुद्धः शक्राशनिसमप्रभान् ॥ १५ ॥

Segmented

स पुनस् त्व् अपरान् सप्त शरान् आदाय वर्मणि निजघान रणे क्रुद्धः शक्र-अशनि-सम-प्रभा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पुनस् पुनर् pos=i
त्व् तु pos=i
अपरान् अपर pos=n,g=m,c=2,n=p
सप्त सप्तन् pos=n,g=n,c=2,n=s
शरान् शर pos=n,g=m,c=2,n=p
आदाय आदा pos=vi
वर्मणि वर्मन् pos=n,g=m,c=7,n=s
निजघान निहन् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
शक्र शक्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
प्रभा प्रभा pos=n,g=m,c=2,n=p