Original

तं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम् ।दृष्ट्वा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा ॥ १२ ॥

Segmented

तम् सिंहम् इव विक्रान्तम् सिंह-विक्रान्त-गामिनम् दृष्ट्वा न उद्विजते रामः सिंहः क्षुद्र-मृगम् यथा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
सिंहम् सिंह pos=n,g=m,c=2,n=s
इव इव pos=i
विक्रान्तम् विक्रम् pos=va,g=m,c=2,n=s,f=part
सिंह सिंह pos=n,comp=y
विक्रान्त विक्रान्त pos=n,comp=y
गामिनम् गामिन् pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
pos=i
उद्विजते उद्विज् pos=v,p=3,n=s,l=lat
रामः राम pos=n,g=m,c=1,n=s
सिंहः सिंह pos=n,g=m,c=1,n=s
क्षुद्र क्षुद्र pos=a,comp=y
मृगम् मृग pos=n,g=m,c=2,n=s
यथा यथा pos=i